A 979-43 Tripurasundarī(stotra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/43
Title: Tripurasundarī[stotra]
Dimensions: 20.8 x 6.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/798
Remarks:


Reel No. A 979-43 Inventory No. 78956

Title Tripurasundarīstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, loose

State complete

Size 20.8 x 6.3 cm

Binding Hole none

Folios 3

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1/798

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

vinde tridhāmasadane paraśaṃbhuśakte

†ruḍyāśapīṭhavaragāṃ† saturīyakhaṇḍāṃ |

śrīpādukāsthitilayodbhavakāraṇāyāḥ 

saṃpūjāyāmi paramāmṛtasārabhūtāṃ || 1 ||

vidyutkoṭiprakāśāṃ vaśagatapavanon nītadarbhāgramū..

..rakāṃ bhitvā trikiṅgān paramaśivasudhāpānacaitanyamudrāṃ |

nityānandasvarūpāmṛtarasavirasaiḥ plāvayantīṃ trilokīṃ

cidgatyā ṣoḍaśārṇṇākṣaramayavapuṣāṃ ṣoḍaśīn tāṃ bhajāmi || 2 || (fol. 1r1–5)

End

stotraṃ ca ye paṭhanti tribhuvaṇajananīṃ (!) pūjayitvātmaśaktyā

tatte lakṣmīṃ kavitvaṃ surapuravanitā kṣobhanaṃ prāpnuvanti ||

tatvaṃ jñānaṃ vivāde jayam ativibhavaṃ dīrghajīva tvam ambā

dhyāna dananda (!) sindhukulakamapadaṃ (!) kāmarājaprasādāt || 14 || (fol. 3v1–3)

Colophon

iti śrīśaṇkarācāryyaviracitiṃ śrītripurasundaryyā parāma....ṣastotraṃ samāptaḥ || || śubha ||

tvaṃ mātā tvaṃ ca pitā gurumokṣadātā |

tvaṃ vandhu tvaṃ ca mitra tvaṃ sarvvadā sāntirūpaṃ |

tvaṃ ca deva tribhuvanajananī tvaṃ guṇātmasvarūpā

tvaṃ śṛṣṭhīsthitisaṃhārakarttā (!) mama hi nityacitaṃ (!) bhavānīṃ || (fol. 3v3–6)

Microfilm Details

Reel No. A 979/43

Date of Filming 31-01-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 13-06-2005

Bibliography