A 979-43 Tripurasundarī(stotra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/43
Title: Tripurasundarī[stotra]
Dimensions: 20.8 x 6.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/798
Remarks:
Reel No. A 979-43 Inventory No. 78956
Title Tripurasundarīstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, loose
State complete
Size 20.8 x 6.3 cm
Binding Hole none
Folios 3
Lines per Folio 6
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1/798
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
vinde tridhāmasadane paraśaṃbhuśakte
†ruḍyāśapīṭhavaragāṃ† saturīyakhaṇḍāṃ |
śrīpādukāsthitilayodbhavakāraṇāyāḥ
saṃpūjāyāmi paramāmṛtasārabhūtāṃ || 1 ||
vidyutkoṭiprakāśāṃ vaśagatapavanon nītadarbhāgramū..
..rakāṃ bhitvā trikiṅgān paramaśivasudhāpānacaitanyamudrāṃ |
nityānandasvarūpāmṛtarasavirasaiḥ plāvayantīṃ trilokīṃ
cidgatyā ṣoḍaśārṇṇākṣaramayavapuṣāṃ ṣoḍaśīn tāṃ bhajāmi || 2 || (fol. 1r1–5)
End
stotraṃ ca ye paṭhanti tribhuvaṇajananīṃ (!) pūjayitvātmaśaktyā
tatte lakṣmīṃ kavitvaṃ surapuravanitā kṣobhanaṃ prāpnuvanti ||
tatvaṃ jñānaṃ vivāde jayam ativibhavaṃ dīrghajīva tvam ambā
dhyāna dananda (!) sindhukulakamapadaṃ (!) kāmarājaprasādāt || 14 || (fol. 3v1–3)
Colophon
iti śrīśaṇkarācāryyaviracitiṃ śrītripurasundaryyā parāma....ṣastotraṃ samāptaḥ || || śubha ||
tvaṃ mātā tvaṃ ca pitā gurumokṣadātā |
tvaṃ vandhu tvaṃ ca mitra tvaṃ sarvvadā sāntirūpaṃ |
tvaṃ ca deva tribhuvanajananī tvaṃ guṇātmasvarūpā
tvaṃ śṛṣṭhīsthitisaṃhārakarttā (!) mama hi nityacitaṃ (!) bhavānīṃ || (fol. 3v3–6)
Microfilm Details
Reel No. A 979/43
Date of Filming 31-01-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 13-06-2005
Bibliography